Declension table of ?svarapañcāśat

Deva

FeminineSingularDualPlural
Nominativesvarapañcāśat svarapañcāśatau svarapañcāśataḥ
Vocativesvarapañcāśat svarapañcāśatau svarapañcāśataḥ
Accusativesvarapañcāśatam svarapañcāśatau svarapañcāśataḥ
Instrumentalsvarapañcāśatā svarapañcāśadbhyām svarapañcāśadbhiḥ
Dativesvarapañcāśate svarapañcāśadbhyām svarapañcāśadbhyaḥ
Ablativesvarapañcāśataḥ svarapañcāśadbhyām svarapañcāśadbhyaḥ
Genitivesvarapañcāśataḥ svarapañcāśatoḥ svarapañcāśatām
Locativesvarapañcāśati svarapañcāśatoḥ svarapañcāśatsu

Compound svarapañcāśat -

Adverb -svarapañcāśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria