Declension table of ?svarapattana

Deva

NeuterSingularDualPlural
Nominativesvarapattanam svarapattane svarapattanāni
Vocativesvarapattana svarapattane svarapattanāni
Accusativesvarapattanam svarapattane svarapattanāni
Instrumentalsvarapattanena svarapattanābhyām svarapattanaiḥ
Dativesvarapattanāya svarapattanābhyām svarapattanebhyaḥ
Ablativesvarapattanāt svarapattanābhyām svarapattanebhyaḥ
Genitivesvarapattanasya svarapattanayoḥ svarapattanānām
Locativesvarapattane svarapattanayoḥ svarapattaneṣu

Compound svarapattana -

Adverb -svarapattanam -svarapattanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria