Declension table of ?svaraparibhāṣā

Deva

FeminineSingularDualPlural
Nominativesvaraparibhāṣā svaraparibhāṣe svaraparibhāṣāḥ
Vocativesvaraparibhāṣe svaraparibhāṣe svaraparibhāṣāḥ
Accusativesvaraparibhāṣām svaraparibhāṣe svaraparibhāṣāḥ
Instrumentalsvaraparibhāṣayā svaraparibhāṣābhyām svaraparibhāṣābhiḥ
Dativesvaraparibhāṣāyai svaraparibhāṣābhyām svaraparibhāṣābhyaḥ
Ablativesvaraparibhāṣāyāḥ svaraparibhāṣābhyām svaraparibhāṣābhyaḥ
Genitivesvaraparibhāṣāyāḥ svaraparibhāṣayoḥ svaraparibhāṣāṇām
Locativesvaraparibhāṣāyām svaraparibhāṣayoḥ svaraparibhāṣāsu

Adverb -svaraparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria