Declension table of ?svarapakṣa

Deva

NeuterSingularDualPlural
Nominativesvarapakṣam svarapakṣe svarapakṣāṇi
Vocativesvarapakṣa svarapakṣe svarapakṣāṇi
Accusativesvarapakṣam svarapakṣe svarapakṣāṇi
Instrumentalsvarapakṣeṇa svarapakṣābhyām svarapakṣaiḥ
Dativesvarapakṣāya svarapakṣābhyām svarapakṣebhyaḥ
Ablativesvarapakṣāt svarapakṣābhyām svarapakṣebhyaḥ
Genitivesvarapakṣasya svarapakṣayoḥ svarapakṣāṇām
Locativesvarapakṣe svarapakṣayoḥ svarapakṣeṣu

Compound svarapakṣa -

Adverb -svarapakṣam -svarapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria