Declension table of ?svarapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativesvarapṛṣṭhā svarapṛṣṭhe svarapṛṣṭhāḥ
Vocativesvarapṛṣṭhe svarapṛṣṭhe svarapṛṣṭhāḥ
Accusativesvarapṛṣṭhām svarapṛṣṭhe svarapṛṣṭhāḥ
Instrumentalsvarapṛṣṭhayā svarapṛṣṭhābhyām svarapṛṣṭhābhiḥ
Dativesvarapṛṣṭhāyai svarapṛṣṭhābhyām svarapṛṣṭhābhyaḥ
Ablativesvarapṛṣṭhāyāḥ svarapṛṣṭhābhyām svarapṛṣṭhābhyaḥ
Genitivesvarapṛṣṭhāyāḥ svarapṛṣṭhayoḥ svarapṛṣṭhānām
Locativesvarapṛṣṭhāyām svarapṛṣṭhayoḥ svarapṛṣṭhāsu

Adverb -svarapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria