Declension table of ?svarapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativesvarapṛṣṭhaḥ svarapṛṣṭhau svarapṛṣṭhāḥ
Vocativesvarapṛṣṭha svarapṛṣṭhau svarapṛṣṭhāḥ
Accusativesvarapṛṣṭham svarapṛṣṭhau svarapṛṣṭhān
Instrumentalsvarapṛṣṭhena svarapṛṣṭhābhyām svarapṛṣṭhaiḥ svarapṛṣṭhebhiḥ
Dativesvarapṛṣṭhāya svarapṛṣṭhābhyām svarapṛṣṭhebhyaḥ
Ablativesvarapṛṣṭhāt svarapṛṣṭhābhyām svarapṛṣṭhebhyaḥ
Genitivesvarapṛṣṭhasya svarapṛṣṭhayoḥ svarapṛṣṭhānām
Locativesvarapṛṣṭhe svarapṛṣṭhayoḥ svarapṛṣṭheṣu

Compound svarapṛṣṭha -

Adverb -svarapṛṣṭham -svarapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria