Declension table of ?svaranirṇaya

Deva

MasculineSingularDualPlural
Nominativesvaranirṇayaḥ svaranirṇayau svaranirṇayāḥ
Vocativesvaranirṇaya svaranirṇayau svaranirṇayāḥ
Accusativesvaranirṇayam svaranirṇayau svaranirṇayān
Instrumentalsvaranirṇayena svaranirṇayābhyām svaranirṇayaiḥ svaranirṇayebhiḥ
Dativesvaranirṇayāya svaranirṇayābhyām svaranirṇayebhyaḥ
Ablativesvaranirṇayāt svaranirṇayābhyām svaranirṇayebhyaḥ
Genitivesvaranirṇayasya svaranirṇayayoḥ svaranirṇayānām
Locativesvaranirṇaye svaranirṇayayoḥ svaranirṇayeṣu

Compound svaranirṇaya -

Adverb -svaranirṇayam -svaranirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria