Declension table of ?svaramelakalānidhi

Deva

FeminineSingularDualPlural
Nominativesvaramelakalānidhiḥ svaramelakalānidhī svaramelakalānidhayaḥ
Vocativesvaramelakalānidhe svaramelakalānidhī svaramelakalānidhayaḥ
Accusativesvaramelakalānidhim svaramelakalānidhī svaramelakalānidhīḥ
Instrumentalsvaramelakalānidhyā svaramelakalānidhibhyām svaramelakalānidhibhiḥ
Dativesvaramelakalānidhyai svaramelakalānidhaye svaramelakalānidhibhyām svaramelakalānidhibhyaḥ
Ablativesvaramelakalānidhyāḥ svaramelakalānidheḥ svaramelakalānidhibhyām svaramelakalānidhibhyaḥ
Genitivesvaramelakalānidhyāḥ svaramelakalānidheḥ svaramelakalānidhyoḥ svaramelakalānidhīnām
Locativesvaramelakalānidhyām svaramelakalānidhau svaramelakalānidhyoḥ svaramelakalānidhiṣu

Compound svaramelakalānidhi -

Adverb -svaramelakalānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria