Declension table of ?svaramañjarī

Deva

FeminineSingularDualPlural
Nominativesvaramañjarī svaramañjaryau svaramañjaryaḥ
Vocativesvaramañjari svaramañjaryau svaramañjaryaḥ
Accusativesvaramañjarīm svaramañjaryau svaramañjarīḥ
Instrumentalsvaramañjaryā svaramañjarībhyām svaramañjarībhiḥ
Dativesvaramañjaryai svaramañjarībhyām svaramañjarībhyaḥ
Ablativesvaramañjaryāḥ svaramañjarībhyām svaramañjarībhyaḥ
Genitivesvaramañjaryāḥ svaramañjaryoḥ svaramañjarīṇām
Locativesvaramañjaryām svaramañjaryoḥ svaramañjarīṣu

Compound svaramañjari - svaramañjarī -

Adverb -svaramañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria