Declension table of ?svaramañcanṛtya

Deva

NeuterSingularDualPlural
Nominativesvaramañcanṛtyam svaramañcanṛtye svaramañcanṛtyāni
Vocativesvaramañcanṛtya svaramañcanṛtye svaramañcanṛtyāni
Accusativesvaramañcanṛtyam svaramañcanṛtye svaramañcanṛtyāni
Instrumentalsvaramañcanṛtyena svaramañcanṛtyābhyām svaramañcanṛtyaiḥ
Dativesvaramañcanṛtyāya svaramañcanṛtyābhyām svaramañcanṛtyebhyaḥ
Ablativesvaramañcanṛtyāt svaramañcanṛtyābhyām svaramañcanṛtyebhyaḥ
Genitivesvaramañcanṛtyasya svaramañcanṛtyayoḥ svaramañcanṛtyānām
Locativesvaramañcanṛtye svaramañcanṛtyayoḥ svaramañcanṛtyeṣu

Compound svaramañcanṛtya -

Adverb -svaramañcanṛtyam -svaramañcanṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria