Declension table of ?svaramaṇḍalikā

Deva

FeminineSingularDualPlural
Nominativesvaramaṇḍalikā svaramaṇḍalike svaramaṇḍalikāḥ
Vocativesvaramaṇḍalike svaramaṇḍalike svaramaṇḍalikāḥ
Accusativesvaramaṇḍalikām svaramaṇḍalike svaramaṇḍalikāḥ
Instrumentalsvaramaṇḍalikayā svaramaṇḍalikābhyām svaramaṇḍalikābhiḥ
Dativesvaramaṇḍalikāyai svaramaṇḍalikābhyām svaramaṇḍalikābhyaḥ
Ablativesvaramaṇḍalikāyāḥ svaramaṇḍalikābhyām svaramaṇḍalikābhyaḥ
Genitivesvaramaṇḍalikāyāḥ svaramaṇḍalikayoḥ svaramaṇḍalikānām
Locativesvaramaṇḍalikāyām svaramaṇḍalikayoḥ svaramaṇḍalikāsu

Adverb -svaramaṇḍalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria