Declension table of ?svaramaṇḍala

Deva

MasculineSingularDualPlural
Nominativesvaramaṇḍalaḥ svaramaṇḍalau svaramaṇḍalāḥ
Vocativesvaramaṇḍala svaramaṇḍalau svaramaṇḍalāḥ
Accusativesvaramaṇḍalam svaramaṇḍalau svaramaṇḍalān
Instrumentalsvaramaṇḍalena svaramaṇḍalābhyām svaramaṇḍalaiḥ svaramaṇḍalebhiḥ
Dativesvaramaṇḍalāya svaramaṇḍalābhyām svaramaṇḍalebhyaḥ
Ablativesvaramaṇḍalāt svaramaṇḍalābhyām svaramaṇḍalebhyaḥ
Genitivesvaramaṇḍalasya svaramaṇḍalayoḥ svaramaṇḍalānām
Locativesvaramaṇḍale svaramaṇḍalayoḥ svaramaṇḍaleṣu

Compound svaramaṇḍala -

Adverb -svaramaṇḍalam -svaramaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria