Declension table of ?svaralakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesvaralakṣaṇam svaralakṣaṇe svaralakṣaṇāni
Vocativesvaralakṣaṇa svaralakṣaṇe svaralakṣaṇāni
Accusativesvaralakṣaṇam svaralakṣaṇe svaralakṣaṇāni
Instrumentalsvaralakṣaṇena svaralakṣaṇābhyām svaralakṣaṇaiḥ
Dativesvaralakṣaṇāya svaralakṣaṇābhyām svaralakṣaṇebhyaḥ
Ablativesvaralakṣaṇāt svaralakṣaṇābhyām svaralakṣaṇebhyaḥ
Genitivesvaralakṣaṇasya svaralakṣaṇayoḥ svaralakṣaṇānām
Locativesvaralakṣaṇe svaralakṣaṇayoḥ svaralakṣaṇeṣu

Compound svaralakṣaṇa -

Adverb -svaralakṣaṇam -svaralakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria