Declension table of ?svarakara

Deva

NeuterSingularDualPlural
Nominativesvarakaram svarakare svarakarāṇi
Vocativesvarakara svarakare svarakarāṇi
Accusativesvarakaram svarakare svarakarāṇi
Instrumentalsvarakareṇa svarakarābhyām svarakaraiḥ
Dativesvarakarāya svarakarābhyām svarakarebhyaḥ
Ablativesvarakarāt svarakarābhyām svarakarebhyaḥ
Genitivesvarakarasya svarakarayoḥ svarakarāṇām
Locativesvarakare svarakarayoḥ svarakareṣu

Compound svarakara -

Adverb -svarakaram -svarakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria