Declension table of ?svaragrāma

Deva

MasculineSingularDualPlural
Nominativesvaragrāmaḥ svaragrāmau svaragrāmāḥ
Vocativesvaragrāma svaragrāmau svaragrāmāḥ
Accusativesvaragrāmam svaragrāmau svaragrāmān
Instrumentalsvaragrāmeṇa svaragrāmābhyām svaragrāmaiḥ svaragrāmebhiḥ
Dativesvaragrāmāya svaragrāmābhyām svaragrāmebhyaḥ
Ablativesvaragrāmāt svaragrāmābhyām svaragrāmebhyaḥ
Genitivesvaragrāmasya svaragrāmayoḥ svaragrāmāṇām
Locativesvaragrāme svaragrāmayoḥ svaragrāmeṣu

Compound svaragrāma -

Adverb -svaragrāmam -svaragrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria