Declension table of ?svaragatādhyāya

Deva

MasculineSingularDualPlural
Nominativesvaragatādhyāyaḥ svaragatādhyāyau svaragatādhyāyāḥ
Vocativesvaragatādhyāya svaragatādhyāyau svaragatādhyāyāḥ
Accusativesvaragatādhyāyam svaragatādhyāyau svaragatādhyāyān
Instrumentalsvaragatādhyāyena svaragatādhyāyābhyām svaragatādhyāyaiḥ svaragatādhyāyebhiḥ
Dativesvaragatādhyāyāya svaragatādhyāyābhyām svaragatādhyāyebhyaḥ
Ablativesvaragatādhyāyāt svaragatādhyāyābhyām svaragatādhyāyebhyaḥ
Genitivesvaragatādhyāyasya svaragatādhyāyayoḥ svaragatādhyāyānām
Locativesvaragatādhyāye svaragatādhyāyayoḥ svaragatādhyāyeṣu

Compound svaragatādhyāya -

Adverb -svaragatādhyāyam -svaragatādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria