Declension table of ?svaradīptā

Deva

FeminineSingularDualPlural
Nominativesvaradīptā svaradīpte svaradīptāḥ
Vocativesvaradīpte svaradīpte svaradīptāḥ
Accusativesvaradīptām svaradīpte svaradīptāḥ
Instrumentalsvaradīptayā svaradīptābhyām svaradīptābhiḥ
Dativesvaradīptāyai svaradīptābhyām svaradīptābhyaḥ
Ablativesvaradīptāyāḥ svaradīptābhyām svaradīptābhyaḥ
Genitivesvaradīptāyāḥ svaradīptayoḥ svaradīptānām
Locativesvaradīptāyām svaradīptayoḥ svaradīptāsu

Adverb -svaradīptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria