Declension table of ?svaradīpta

Deva

NeuterSingularDualPlural
Nominativesvaradīptam svaradīpte svaradīptāni
Vocativesvaradīpta svaradīpte svaradīptāni
Accusativesvaradīptam svaradīpte svaradīptāni
Instrumentalsvaradīptena svaradīptābhyām svaradīptaiḥ
Dativesvaradīptāya svaradīptābhyām svaradīptebhyaḥ
Ablativesvaradīptāt svaradīptābhyām svaradīptebhyaḥ
Genitivesvaradīptasya svaradīptayoḥ svaradīptānām
Locativesvaradīpte svaradīptayoḥ svaradīpteṣu

Compound svaradīpta -

Adverb -svaradīptam -svaradīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria