Declension table of ?svaradīpta

Deva

MasculineSingularDualPlural
Nominativesvaradīptaḥ svaradīptau svaradīptāḥ
Vocativesvaradīpta svaradīptau svaradīptāḥ
Accusativesvaradīptam svaradīptau svaradīptān
Instrumentalsvaradīptena svaradīptābhyām svaradīptaiḥ svaradīptebhiḥ
Dativesvaradīptāya svaradīptābhyām svaradīptebhyaḥ
Ablativesvaradīptāt svaradīptābhyām svaradīptebhyaḥ
Genitivesvaradīptasya svaradīptayoḥ svaradīptānām
Locativesvaradīpte svaradīptayoḥ svaradīpteṣu

Compound svaradīpta -

Adverb -svaradīptam -svaradīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria