Declension table of ?svaradhītasāra

Deva

MasculineSingularDualPlural
Nominativesvaradhītasāraḥ svaradhītasārau svaradhītasārāḥ
Vocativesvaradhītasāra svaradhītasārau svaradhītasārāḥ
Accusativesvaradhītasāram svaradhītasārau svaradhītasārān
Instrumentalsvaradhītasāreṇa svaradhītasārābhyām svaradhītasāraiḥ svaradhītasārebhiḥ
Dativesvaradhītasārāya svaradhītasārābhyām svaradhītasārebhyaḥ
Ablativesvaradhītasārāt svaradhītasārābhyām svaradhītasārebhyaḥ
Genitivesvaradhītasārasya svaradhītasārayoḥ svaradhītasārāṇām
Locativesvaradhītasāre svaradhītasārayoḥ svaradhītasāreṣu

Compound svaradhītasāra -

Adverb -svaradhītasāram -svaradhītasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria