Declension table of ?svaradhītā

Deva

FeminineSingularDualPlural
Nominativesvaradhītā svaradhīte svaradhītāḥ
Vocativesvaradhīte svaradhīte svaradhītāḥ
Accusativesvaradhītām svaradhīte svaradhītāḥ
Instrumentalsvaradhītayā svaradhītābhyām svaradhītābhiḥ
Dativesvaradhītāyai svaradhītābhyām svaradhītābhyaḥ
Ablativesvaradhītāyāḥ svaradhītābhyām svaradhītābhyaḥ
Genitivesvaradhītāyāḥ svaradhītayoḥ svaradhītānām
Locativesvaradhītāyām svaradhītayoḥ svaradhītāsu

Adverb -svaradhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria