Declension table of ?svaradhīta

Deva

NeuterSingularDualPlural
Nominativesvaradhītam svaradhīte svaradhītāni
Vocativesvaradhīta svaradhīte svaradhītāni
Accusativesvaradhītam svaradhīte svaradhītāni
Instrumentalsvaradhītena svaradhītābhyām svaradhītaiḥ
Dativesvaradhītāya svaradhītābhyām svaradhītebhyaḥ
Ablativesvaradhītāt svaradhītābhyām svaradhītebhyaḥ
Genitivesvaradhītasya svaradhītayoḥ svaradhītānām
Locativesvaradhīte svaradhītayoḥ svaradhīteṣu

Compound svaradhīta -

Adverb -svaradhītam -svaradhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria