Declension table of ?svarabhūta

Deva

NeuterSingularDualPlural
Nominativesvarabhūtam svarabhūte svarabhūtāni
Vocativesvarabhūta svarabhūte svarabhūtāni
Accusativesvarabhūtam svarabhūte svarabhūtāni
Instrumentalsvarabhūtena svarabhūtābhyām svarabhūtaiḥ
Dativesvarabhūtāya svarabhūtābhyām svarabhūtebhyaḥ
Ablativesvarabhūtāt svarabhūtābhyām svarabhūtebhyaḥ
Genitivesvarabhūtasya svarabhūtayoḥ svarabhūtānām
Locativesvarabhūte svarabhūtayoḥ svarabhūteṣu

Compound svarabhūta -

Adverb -svarabhūtam -svarabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria