Declension table of ?svarabhairava

Deva

MasculineSingularDualPlural
Nominativesvarabhairavaḥ svarabhairavau svarabhairavāḥ
Vocativesvarabhairava svarabhairavau svarabhairavāḥ
Accusativesvarabhairavam svarabhairavau svarabhairavān
Instrumentalsvarabhairaveṇa svarabhairavābhyām svarabhairavaiḥ svarabhairavebhiḥ
Dativesvarabhairavāya svarabhairavābhyām svarabhairavebhyaḥ
Ablativesvarabhairavāt svarabhairavābhyām svarabhairavebhyaḥ
Genitivesvarabhairavasya svarabhairavayoḥ svarabhairavāṇām
Locativesvarabhairave svarabhairavayoḥ svarabhairaveṣu

Compound svarabhairava -

Adverb -svarabhairavam -svarabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria