Declension table of ?svarabhaṅga

Deva

MasculineSingularDualPlural
Nominativesvarabhaṅgaḥ svarabhaṅgau svarabhaṅgāḥ
Vocativesvarabhaṅga svarabhaṅgau svarabhaṅgāḥ
Accusativesvarabhaṅgam svarabhaṅgau svarabhaṅgān
Instrumentalsvarabhaṅgeṇa svarabhaṅgābhyām svarabhaṅgaiḥ svarabhaṅgebhiḥ
Dativesvarabhaṅgāya svarabhaṅgābhyām svarabhaṅgebhyaḥ
Ablativesvarabhaṅgāt svarabhaṅgābhyām svarabhaṅgebhyaḥ
Genitivesvarabhaṅgasya svarabhaṅgayoḥ svarabhaṅgāṇām
Locativesvarabhaṅge svarabhaṅgayoḥ svarabhaṅgeṣu

Compound svarabhaṅga -

Adverb -svarabhaṅgam -svarabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria