Declension table of ?svarabaddha

Deva

NeuterSingularDualPlural
Nominativesvarabaddham svarabaddhe svarabaddhāni
Vocativesvarabaddha svarabaddhe svarabaddhāni
Accusativesvarabaddham svarabaddhe svarabaddhāni
Instrumentalsvarabaddhena svarabaddhābhyām svarabaddhaiḥ
Dativesvarabaddhāya svarabaddhābhyām svarabaddhebhyaḥ
Ablativesvarabaddhāt svarabaddhābhyām svarabaddhebhyaḥ
Genitivesvarabaddhasya svarabaddhayoḥ svarabaddhānām
Locativesvarabaddhe svarabaddhayoḥ svarabaddheṣu

Compound svarabaddha -

Adverb -svarabaddham -svarabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria