Declension table of ?svarārūḍhā

Deva

FeminineSingularDualPlural
Nominativesvarārūḍhā svarārūḍhe svarārūḍhāḥ
Vocativesvarārūḍhe svarārūḍhe svarārūḍhāḥ
Accusativesvarārūḍhām svarārūḍhe svarārūḍhāḥ
Instrumentalsvarārūḍhayā svarārūḍhābhyām svarārūḍhābhiḥ
Dativesvarārūḍhāyai svarārūḍhābhyām svarārūḍhābhyaḥ
Ablativesvarārūḍhāyāḥ svarārūḍhābhyām svarārūḍhābhyaḥ
Genitivesvarārūḍhāyāḥ svarārūḍhayoḥ svarārūḍhānām
Locativesvarārūḍhāyām svarārūḍhayoḥ svarārūḍhāsu

Adverb -svarārūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria