Declension table of ?svarārūḍha

Deva

MasculineSingularDualPlural
Nominativesvarārūḍhaḥ svarārūḍhau svarārūḍhāḥ
Vocativesvarārūḍha svarārūḍhau svarārūḍhāḥ
Accusativesvarārūḍham svarārūḍhau svarārūḍhān
Instrumentalsvarārūḍhena svarārūḍhābhyām svarārūḍhaiḥ svarārūḍhebhiḥ
Dativesvarārūḍhāya svarārūḍhābhyām svarārūḍhebhyaḥ
Ablativesvarārūḍhāt svarārūḍhābhyām svarārūḍhebhyaḥ
Genitivesvarārūḍhasya svarārūḍhayoḥ svarārūḍhānām
Locativesvarārūḍhe svarārūḍhayoḥ svarārūḍheṣu

Compound svarārūḍha -

Adverb -svarārūḍham -svarārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria