Declension table of ?svarānta

Deva

NeuterSingularDualPlural
Nominativesvarāntam svarānte svarāntāni
Vocativesvarānta svarānte svarāntāni
Accusativesvarāntam svarānte svarāntāni
Instrumentalsvarāntena svarāntābhyām svarāntaiḥ
Dativesvarāntāya svarāntābhyām svarāntebhyaḥ
Ablativesvarāntāt svarāntābhyām svarāntebhyaḥ
Genitivesvarāntasya svarāntayoḥ svarāntānām
Locativesvarānte svarāntayoḥ svarānteṣu

Compound svarānta -

Adverb -svarāntam -svarāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria