Declension table of ?svarānta

Deva

MasculineSingularDualPlural
Nominativesvarāntaḥ svarāntau svarāntāḥ
Vocativesvarānta svarāntau svarāntāḥ
Accusativesvarāntam svarāntau svarāntān
Instrumentalsvarāntena svarāntābhyām svarāntaiḥ svarāntebhiḥ
Dativesvarāntāya svarāntābhyām svarāntebhyaḥ
Ablativesvarāntāt svarāntābhyām svarāntebhyaḥ
Genitivesvarāntasya svarāntayoḥ svarāntānām
Locativesvarānte svarāntayoḥ svarānteṣu

Compound svarānta -

Adverb -svarāntam -svarāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria