Declension table of ?svarājya

Deva

NeuterSingularDualPlural
Nominativesvarājyam svarājye svarājyāni
Vocativesvarājya svarājye svarājyāni
Accusativesvarājyam svarājye svarājyāni
Instrumentalsvarājyena svarājyābhyām svarājyaiḥ
Dativesvarājyāya svarājyābhyām svarājyebhyaḥ
Ablativesvarājyāt svarājyābhyām svarājyebhyaḥ
Genitivesvarājyasya svarājyayoḥ svarājyānām
Locativesvarājye svarājyayoḥ svarājyeṣu

Compound svarājya -

Adverb -svarājyam -svarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria