Declension table of ?svarāṅkuśa

Deva

MasculineSingularDualPlural
Nominativesvarāṅkuśaḥ svarāṅkuśau svarāṅkuśāḥ
Vocativesvarāṅkuśa svarāṅkuśau svarāṅkuśāḥ
Accusativesvarāṅkuśam svarāṅkuśau svarāṅkuśān
Instrumentalsvarāṅkuśena svarāṅkuśābhyām svarāṅkuśaiḥ svarāṅkuśebhiḥ
Dativesvarāṅkuśāya svarāṅkuśābhyām svarāṅkuśebhyaḥ
Ablativesvarāṅkuśāt svarāṅkuśābhyām svarāṅkuśebhyaḥ
Genitivesvarāṅkuśasya svarāṅkuśayoḥ svarāṅkuśānām
Locativesvarāṅkuśe svarāṅkuśayoḥ svarāṅkuśeṣu

Compound svarāṅkuśa -

Adverb -svarāṅkuśam -svarāṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria