Declension table of ?svarāṅka

Deva

MasculineSingularDualPlural
Nominativesvarāṅkaḥ svarāṅkau svarāṅkāḥ
Vocativesvarāṅka svarāṅkau svarāṅkāḥ
Accusativesvarāṅkam svarāṅkau svarāṅkān
Instrumentalsvarāṅkeṇa svarāṅkābhyām svarāṅkaiḥ svarāṅkebhiḥ
Dativesvarāṅkāya svarāṅkābhyām svarāṅkebhyaḥ
Ablativesvarāṅkāt svarāṅkābhyām svarāṅkebhyaḥ
Genitivesvarāṅkasya svarāṅkayoḥ svarāṅkāṇām
Locativesvarāṅke svarāṅkayoḥ svarāṅkeṣu

Compound svarāṅka -

Adverb -svarāṅkam -svarāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria