Declension table of ?svarāṣṭrīyajana

Deva

MasculineSingularDualPlural
Nominativesvarāṣṭrīyajanaḥ svarāṣṭrīyajanau svarāṣṭrīyajanāḥ
Vocativesvarāṣṭrīyajana svarāṣṭrīyajanau svarāṣṭrīyajanāḥ
Accusativesvarāṣṭrīyajanam svarāṣṭrīyajanau svarāṣṭrīyajanān
Instrumentalsvarāṣṭrīyajanena svarāṣṭrīyajanābhyām svarāṣṭrīyajanaiḥ svarāṣṭrīyajanebhiḥ
Dativesvarāṣṭrīyajanāya svarāṣṭrīyajanābhyām svarāṣṭrīyajanebhyaḥ
Ablativesvarāṣṭrīyajanāt svarāṣṭrīyajanābhyām svarāṣṭrīyajanebhyaḥ
Genitivesvarāṣṭrīyajanasya svarāṣṭrīyajanayoḥ svarāṣṭrīyajanānām
Locativesvarāṣṭrīyajane svarāṣṭrīyajanayoḥ svarāṣṭrīyajaneṣu

Compound svarāṣṭrīyajana -

Adverb -svarāṣṭrīyajanam -svarāṣṭrīyajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria