Declension table of ?svarāṣṭrīya

Deva

MasculineSingularDualPlural
Nominativesvarāṣṭrīyaḥ svarāṣṭrīyau svarāṣṭrīyāḥ
Vocativesvarāṣṭrīya svarāṣṭrīyau svarāṣṭrīyāḥ
Accusativesvarāṣṭrīyam svarāṣṭrīyau svarāṣṭrīyān
Instrumentalsvarāṣṭrīyeṇa svarāṣṭrīyābhyām svarāṣṭrīyaiḥ svarāṣṭrīyebhiḥ
Dativesvarāṣṭrīyāya svarāṣṭrīyābhyām svarāṣṭrīyebhyaḥ
Ablativesvarāṣṭrīyāt svarāṣṭrīyābhyām svarāṣṭrīyebhyaḥ
Genitivesvarāṣṭrīyasya svarāṣṭrīyayoḥ svarāṣṭrīyāṇām
Locativesvarāṣṭrīye svarāṣṭrīyayoḥ svarāṣṭrīyeṣu

Compound svarāṣṭrīya -

Adverb -svarāṣṭrīyam -svarāṣṭrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria