Declension table of ?svarāṣṭracintā

Deva

FeminineSingularDualPlural
Nominativesvarāṣṭracintā svarāṣṭracinte svarāṣṭracintāḥ
Vocativesvarāṣṭracinte svarāṣṭracinte svarāṣṭracintāḥ
Accusativesvarāṣṭracintām svarāṣṭracinte svarāṣṭracintāḥ
Instrumentalsvarāṣṭracintayā svarāṣṭracintābhyām svarāṣṭracintābhiḥ
Dativesvarāṣṭracintāyai svarāṣṭracintābhyām svarāṣṭracintābhyaḥ
Ablativesvarāṣṭracintāyāḥ svarāṣṭracintābhyām svarāṣṭracintābhyaḥ
Genitivesvarāṣṭracintāyāḥ svarāṣṭracintayoḥ svarāṣṭracintānām
Locativesvarāṣṭracintāyām svarāṣṭracintayoḥ svarāṣṭracintāsu

Adverb -svarāṣṭracintam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria