Declension table of ?svarāṣṭaka

Deva

NeuterSingularDualPlural
Nominativesvarāṣṭakam svarāṣṭake svarāṣṭakāni
Vocativesvarāṣṭaka svarāṣṭake svarāṣṭakāni
Accusativesvarāṣṭakam svarāṣṭake svarāṣṭakāni
Instrumentalsvarāṣṭakena svarāṣṭakābhyām svarāṣṭakaiḥ
Dativesvarāṣṭakāya svarāṣṭakābhyām svarāṣṭakebhyaḥ
Ablativesvarāṣṭakāt svarāṣṭakābhyām svarāṣṭakebhyaḥ
Genitivesvarāṣṭakasya svarāṣṭakayoḥ svarāṣṭakānām
Locativesvarāṣṭake svarāṣṭakayoḥ svarāṣṭakeṣu

Compound svarāṣṭaka -

Adverb -svarāṣṭakam -svarāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria