Declension table of ?svarāṃśa

Deva

MasculineSingularDualPlural
Nominativesvarāṃśaḥ svarāṃśau svarāṃśāḥ
Vocativesvarāṃśa svarāṃśau svarāṃśāḥ
Accusativesvarāṃśam svarāṃśau svarāṃśān
Instrumentalsvarāṃśena svarāṃśābhyām svarāṃśaiḥ svarāṃśebhiḥ
Dativesvarāṃśāya svarāṃśābhyām svarāṃśebhyaḥ
Ablativesvarāṃśāt svarāṃśābhyām svarāṃśebhyaḥ
Genitivesvarāṃśasya svarāṃśayoḥ svarāṃśānām
Locativesvarāṃśe svarāṃśayoḥ svarāṃśeṣu

Compound svarāṃśa -

Adverb -svarāṃśam -svarāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria