Declension table of ?svaraṇa

Deva

NeuterSingularDualPlural
Nominativesvaraṇam svaraṇe svaraṇāni
Vocativesvaraṇa svaraṇe svaraṇāni
Accusativesvaraṇam svaraṇe svaraṇāni
Instrumentalsvaraṇena svaraṇābhyām svaraṇaiḥ
Dativesvaraṇāya svaraṇābhyām svaraṇebhyaḥ
Ablativesvaraṇāt svaraṇābhyām svaraṇebhyaḥ
Genitivesvaraṇasya svaraṇayoḥ svaraṇānām
Locativesvaraṇe svaraṇayoḥ svaraṇeṣu

Compound svaraṇa -

Adverb -svaraṇam -svaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria