Declension table of ?svaraṅkṛta

Deva

MasculineSingularDualPlural
Nominativesvaraṅkṛtaḥ svaraṅkṛtau svaraṅkṛtāḥ
Vocativesvaraṅkṛta svaraṅkṛtau svaraṅkṛtāḥ
Accusativesvaraṅkṛtam svaraṅkṛtau svaraṅkṛtān
Instrumentalsvaraṅkṛtena svaraṅkṛtābhyām svaraṅkṛtaiḥ svaraṅkṛtebhiḥ
Dativesvaraṅkṛtāya svaraṅkṛtābhyām svaraṅkṛtebhyaḥ
Ablativesvaraṅkṛtāt svaraṅkṛtābhyām svaraṅkṛtebhyaḥ
Genitivesvaraṅkṛtasya svaraṅkṛtayoḥ svaraṅkṛtānām
Locativesvaraṅkṛte svaraṅkṛtayoḥ svaraṅkṛteṣu

Compound svaraṅkṛta -

Adverb -svaraṅkṛtam -svaraṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria