Declension table of ?svarṇulī

Deva

FeminineSingularDualPlural
Nominativesvarṇulī svarṇulyau svarṇulyaḥ
Vocativesvarṇuli svarṇulyau svarṇulyaḥ
Accusativesvarṇulīm svarṇulyau svarṇulīḥ
Instrumentalsvarṇulyā svarṇulībhyām svarṇulībhiḥ
Dativesvarṇulyai svarṇulībhyām svarṇulībhyaḥ
Ablativesvarṇulyāḥ svarṇulībhyām svarṇulībhyaḥ
Genitivesvarṇulyāḥ svarṇulyoḥ svarṇulīnām
Locativesvarṇulyām svarṇulyoḥ svarṇulīṣu

Compound svarṇuli - svarṇulī -

Adverb -svarṇuli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria