Declension table of ?svarṇīta

Deva

NeuterSingularDualPlural
Nominativesvarṇītam svarṇīte svarṇītāni
Vocativesvarṇīta svarṇīte svarṇītāni
Accusativesvarṇītam svarṇīte svarṇītāni
Instrumentalsvarṇītena svarṇītābhyām svarṇītaiḥ
Dativesvarṇītāya svarṇītābhyām svarṇītebhyaḥ
Ablativesvarṇītāt svarṇītābhyām svarṇītebhyaḥ
Genitivesvarṇītasya svarṇītayoḥ svarṇītānām
Locativesvarṇīte svarṇītayoḥ svarṇīteṣu

Compound svarṇīta -

Adverb -svarṇītam -svarṇītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria