Declension table of ?svarṇaśṛṅgin

Deva

MasculineSingularDualPlural
Nominativesvarṇaśṛṅgī svarṇaśṛṅgiṇau svarṇaśṛṅgiṇaḥ
Vocativesvarṇaśṛṅgin svarṇaśṛṅgiṇau svarṇaśṛṅgiṇaḥ
Accusativesvarṇaśṛṅgiṇam svarṇaśṛṅgiṇau svarṇaśṛṅgiṇaḥ
Instrumentalsvarṇaśṛṅgiṇā svarṇaśṛṅgibhyām svarṇaśṛṅgibhiḥ
Dativesvarṇaśṛṅgiṇe svarṇaśṛṅgibhyām svarṇaśṛṅgibhyaḥ
Ablativesvarṇaśṛṅgiṇaḥ svarṇaśṛṅgibhyām svarṇaśṛṅgibhyaḥ
Genitivesvarṇaśṛṅgiṇaḥ svarṇaśṛṅgiṇoḥ svarṇaśṛṅgiṇām
Locativesvarṇaśṛṅgiṇi svarṇaśṛṅgiṇoḥ svarṇaśṛṅgiṣu

Compound svarṇaśṛṅgi -

Adverb -svarṇaśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria