Declension table of ?svarṇaśṛṅgā

Deva

FeminineSingularDualPlural
Nominativesvarṇaśṛṅgā svarṇaśṛṅge svarṇaśṛṅgāḥ
Vocativesvarṇaśṛṅge svarṇaśṛṅge svarṇaśṛṅgāḥ
Accusativesvarṇaśṛṅgām svarṇaśṛṅge svarṇaśṛṅgāḥ
Instrumentalsvarṇaśṛṅgayā svarṇaśṛṅgābhyām svarṇaśṛṅgābhiḥ
Dativesvarṇaśṛṅgāyai svarṇaśṛṅgābhyām svarṇaśṛṅgābhyaḥ
Ablativesvarṇaśṛṅgāyāḥ svarṇaśṛṅgābhyām svarṇaśṛṅgābhyaḥ
Genitivesvarṇaśṛṅgāyāḥ svarṇaśṛṅgayoḥ svarṇaśṛṅgāṇām
Locativesvarṇaśṛṅgāyām svarṇaśṛṅgayoḥ svarṇaśṛṅgāsu

Adverb -svarṇaśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria