Declension table of ?svarṇaśṛṅga

Deva

MasculineSingularDualPlural
Nominativesvarṇaśṛṅgaḥ svarṇaśṛṅgau svarṇaśṛṅgāḥ
Vocativesvarṇaśṛṅga svarṇaśṛṅgau svarṇaśṛṅgāḥ
Accusativesvarṇaśṛṅgam svarṇaśṛṅgau svarṇaśṛṅgān
Instrumentalsvarṇaśṛṅgeṇa svarṇaśṛṅgābhyām svarṇaśṛṅgaiḥ svarṇaśṛṅgebhiḥ
Dativesvarṇaśṛṅgāya svarṇaśṛṅgābhyām svarṇaśṛṅgebhyaḥ
Ablativesvarṇaśṛṅgāt svarṇaśṛṅgābhyām svarṇaśṛṅgebhyaḥ
Genitivesvarṇaśṛṅgasya svarṇaśṛṅgayoḥ svarṇaśṛṅgāṇām
Locativesvarṇaśṛṅge svarṇaśṛṅgayoḥ svarṇaśṛṅgeṣu

Compound svarṇaśṛṅga -

Adverb -svarṇaśṛṅgam -svarṇaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria