Declension table of ?svarṇavaṇij

Deva

MasculineSingularDualPlural
Nominativesvarṇavaṇik svarṇavaṇijau svarṇavaṇijaḥ
Vocativesvarṇavaṇik svarṇavaṇijau svarṇavaṇijaḥ
Accusativesvarṇavaṇijam svarṇavaṇijau svarṇavaṇijaḥ
Instrumentalsvarṇavaṇijā svarṇavaṇigbhyām svarṇavaṇigbhiḥ
Dativesvarṇavaṇije svarṇavaṇigbhyām svarṇavaṇigbhyaḥ
Ablativesvarṇavaṇijaḥ svarṇavaṇigbhyām svarṇavaṇigbhyaḥ
Genitivesvarṇavaṇijaḥ svarṇavaṇijoḥ svarṇavaṇijām
Locativesvarṇavaṇiji svarṇavaṇijoḥ svarṇavaṇikṣu

Compound svarṇavaṇik -

Adverb -svarṇavaṇik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria