Declension table of ?svarṇasū

Deva

NeuterSingularDualPlural
Nominativesvarṇasu svarṇasunī svarṇasūni
Vocativesvarṇasu svarṇasunī svarṇasūni
Accusativesvarṇasu svarṇasunī svarṇasūni
Instrumentalsvarṇasunā svarṇasubhyām svarṇasubhiḥ
Dativesvarṇasune svarṇasubhyām svarṇasubhyaḥ
Ablativesvarṇasunaḥ svarṇasubhyām svarṇasubhyaḥ
Genitivesvarṇasunaḥ svarṇasunoḥ svarṇasūnām
Locativesvarṇasuni svarṇasunoḥ svarṇasuṣu

Compound svarṇasu -

Adverb -svarṇasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria