Declension table of ?svarṇastha

Deva

NeuterSingularDualPlural
Nominativesvarṇastham svarṇasthe svarṇasthāni
Vocativesvarṇastha svarṇasthe svarṇasthāni
Accusativesvarṇastham svarṇasthe svarṇasthāni
Instrumentalsvarṇasthena svarṇasthābhyām svarṇasthaiḥ
Dativesvarṇasthāya svarṇasthābhyām svarṇasthebhyaḥ
Ablativesvarṇasthāt svarṇasthābhyām svarṇasthebhyaḥ
Genitivesvarṇasthasya svarṇasthayoḥ svarṇasthānām
Locativesvarṇasthe svarṇasthayoḥ svarṇastheṣu

Compound svarṇastha -

Adverb -svarṇastham -svarṇasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria