Declension table of ?svarṇasindūra

Deva

MasculineSingularDualPlural
Nominativesvarṇasindūraḥ svarṇasindūrau svarṇasindūrāḥ
Vocativesvarṇasindūra svarṇasindūrau svarṇasindūrāḥ
Accusativesvarṇasindūram svarṇasindūrau svarṇasindūrān
Instrumentalsvarṇasindūreṇa svarṇasindūrābhyām svarṇasindūraiḥ svarṇasindūrebhiḥ
Dativesvarṇasindūrāya svarṇasindūrābhyām svarṇasindūrebhyaḥ
Ablativesvarṇasindūrāt svarṇasindūrābhyām svarṇasindūrebhyaḥ
Genitivesvarṇasindūrasya svarṇasindūrayoḥ svarṇasindūrāṇām
Locativesvarṇasindūre svarṇasindūrayoḥ svarṇasindūreṣu

Compound svarṇasindūra -

Adverb -svarṇasindūram -svarṇasindūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria