Declension table of ?svarṇasañcayā

Deva

FeminineSingularDualPlural
Nominativesvarṇasañcayā svarṇasañcaye svarṇasañcayāḥ
Vocativesvarṇasañcaye svarṇasañcaye svarṇasañcayāḥ
Accusativesvarṇasañcayām svarṇasañcaye svarṇasañcayāḥ
Instrumentalsvarṇasañcayayā svarṇasañcayābhyām svarṇasañcayābhiḥ
Dativesvarṇasañcayāyai svarṇasañcayābhyām svarṇasañcayābhyaḥ
Ablativesvarṇasañcayāyāḥ svarṇasañcayābhyām svarṇasañcayābhyaḥ
Genitivesvarṇasañcayāyāḥ svarṇasañcayayoḥ svarṇasañcayānām
Locativesvarṇasañcayāyām svarṇasañcayayoḥ svarṇasañcayāsu

Adverb -svarṇasañcayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria